Declension table of ?vedādivarṇa

Deva

NeuterSingularDualPlural
Nominativevedādivarṇam vedādivarṇe vedādivarṇāni
Vocativevedādivarṇa vedādivarṇe vedādivarṇāni
Accusativevedādivarṇam vedādivarṇe vedādivarṇāni
Instrumentalvedādivarṇena vedādivarṇābhyām vedādivarṇaiḥ
Dativevedādivarṇāya vedādivarṇābhyām vedādivarṇebhyaḥ
Ablativevedādivarṇāt vedādivarṇābhyām vedādivarṇebhyaḥ
Genitivevedādivarṇasya vedādivarṇayoḥ vedādivarṇānām
Locativevedādivarṇe vedādivarṇayoḥ vedādivarṇeṣu

Compound vedādivarṇa -

Adverb -vedādivarṇam -vedādivarṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria