Declension table of ?vedādirūpa

Deva

NeuterSingularDualPlural
Nominativevedādirūpam vedādirūpe vedādirūpāṇi
Vocativevedādirūpa vedādirūpe vedādirūpāṇi
Accusativevedādirūpam vedādirūpe vedādirūpāṇi
Instrumentalvedādirūpeṇa vedādirūpābhyām vedādirūpaiḥ
Dativevedādirūpāya vedādirūpābhyām vedādirūpebhyaḥ
Ablativevedādirūpāt vedādirūpābhyām vedādirūpebhyaḥ
Genitivevedādirūpasya vedādirūpayoḥ vedādirūpāṇām
Locativevedādirūpe vedādirūpayoḥ vedādirūpeṣu

Compound vedādirūpa -

Adverb -vedādirūpam -vedādirūpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria