Declension table of ?vedādirūpa

Deva

MasculineSingularDualPlural
Nominativevedādirūpaḥ vedādirūpau vedādirūpāḥ
Vocativevedādirūpa vedādirūpau vedādirūpāḥ
Accusativevedādirūpam vedādirūpau vedādirūpān
Instrumentalvedādirūpeṇa vedādirūpābhyām vedādirūpaiḥ vedādirūpebhiḥ
Dativevedādirūpāya vedādirūpābhyām vedādirūpebhyaḥ
Ablativevedādirūpāt vedādirūpābhyām vedādirūpebhyaḥ
Genitivevedādirūpasya vedādirūpayoḥ vedādirūpāṇām
Locativevedādirūpe vedādirūpayoḥ vedādirūpeṣu

Compound vedādirūpa -

Adverb -vedādirūpam -vedādirūpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria