Declension table of ?vedādi

Deva

NeuterSingularDualPlural
Nominativevedādi vedādinī vedādīni
Vocativevedādi vedādinī vedādīni
Accusativevedādi vedādinī vedādīni
Instrumentalvedādinā vedādibhyām vedādibhiḥ
Dativevedādine vedādibhyām vedādibhyaḥ
Ablativevedādinaḥ vedādibhyām vedādibhyaḥ
Genitivevedādinaḥ vedādinoḥ vedādīnām
Locativevedādini vedādinoḥ vedādiṣu

Compound vedādi -

Adverb -vedādi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria