Declension table of ?vedādi

Deva

MasculineSingularDualPlural
Nominativevedādiḥ vedādī vedādayaḥ
Vocativevedāde vedādī vedādayaḥ
Accusativevedādim vedādī vedādīn
Instrumentalvedādinā vedādibhyām vedādibhiḥ
Dativevedādaye vedādibhyām vedādibhyaḥ
Ablativevedādeḥ vedādibhyām vedādibhyaḥ
Genitivevedādeḥ vedādyoḥ vedādīnām
Locativevedādau vedādyoḥ vedādiṣu

Compound vedādi -

Adverb -vedādi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria