Declension table of ?vedādhyayinī

Deva

FeminineSingularDualPlural
Nominativevedādhyayinī vedādhyayinyau vedādhyayinyaḥ
Vocativevedādhyayini vedādhyayinyau vedādhyayinyaḥ
Accusativevedādhyayinīm vedādhyayinyau vedādhyayinīḥ
Instrumentalvedādhyayinyā vedādhyayinībhyām vedādhyayinībhiḥ
Dativevedādhyayinyai vedādhyayinībhyām vedādhyayinībhyaḥ
Ablativevedādhyayinyāḥ vedādhyayinībhyām vedādhyayinībhyaḥ
Genitivevedādhyayinyāḥ vedādhyayinyoḥ vedādhyayinīnām
Locativevedādhyayinyām vedādhyayinyoḥ vedādhyayinīṣu

Compound vedādhyayini - vedādhyayinī -

Adverb -vedādhyayini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria