Declension table of ?vedādhyakṣa

Deva

MasculineSingularDualPlural
Nominativevedādhyakṣaḥ vedādhyakṣau vedādhyakṣāḥ
Vocativevedādhyakṣa vedādhyakṣau vedādhyakṣāḥ
Accusativevedādhyakṣam vedādhyakṣau vedādhyakṣān
Instrumentalvedādhyakṣeṇa vedādhyakṣābhyām vedādhyakṣaiḥ vedādhyakṣebhiḥ
Dativevedādhyakṣāya vedādhyakṣābhyām vedādhyakṣebhyaḥ
Ablativevedādhyakṣāt vedādhyakṣābhyām vedādhyakṣebhyaḥ
Genitivevedādhyakṣasya vedādhyakṣayoḥ vedādhyakṣāṇām
Locativevedādhyakṣe vedādhyakṣayoḥ vedādhyakṣeṣu

Compound vedādhyakṣa -

Adverb -vedādhyakṣam -vedādhyakṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria