Declension table of ?vedādhyāyinī

Deva

FeminineSingularDualPlural
Nominativevedādhyāyinī vedādhyāyinyau vedādhyāyinyaḥ
Vocativevedādhyāyini vedādhyāyinyau vedādhyāyinyaḥ
Accusativevedādhyāyinīm vedādhyāyinyau vedādhyāyinīḥ
Instrumentalvedādhyāyinyā vedādhyāyinībhyām vedādhyāyinībhiḥ
Dativevedādhyāyinyai vedādhyāyinībhyām vedādhyāyinībhyaḥ
Ablativevedādhyāyinyāḥ vedādhyāyinībhyām vedādhyāyinībhyaḥ
Genitivevedādhyāyinyāḥ vedādhyāyinyoḥ vedādhyāyinīnām
Locativevedādhyāyinyām vedādhyāyinyoḥ vedādhyāyinīṣu

Compound vedādhyāyini - vedādhyāyinī -

Adverb -vedādhyāyini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria