Declension table of ?vedādhyāyin

Deva

NeuterSingularDualPlural
Nominativevedādhyāyi vedādhyāyinī vedādhyāyīni
Vocativevedādhyāyin vedādhyāyi vedādhyāyinī vedādhyāyīni
Accusativevedādhyāyi vedādhyāyinī vedādhyāyīni
Instrumentalvedādhyāyinā vedādhyāyibhyām vedādhyāyibhiḥ
Dativevedādhyāyine vedādhyāyibhyām vedādhyāyibhyaḥ
Ablativevedādhyāyinaḥ vedādhyāyibhyām vedādhyāyibhyaḥ
Genitivevedādhyāyinaḥ vedādhyāyinoḥ vedādhyāyinām
Locativevedādhyāyini vedādhyāyinoḥ vedādhyāyiṣu

Compound vedādhyāyi -

Adverb -vedādhyāyi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria