Declension table of ?vedādhyāyin

Deva

MasculineSingularDualPlural
Nominativevedādhyāyī vedādhyāyinau vedādhyāyinaḥ
Vocativevedādhyāyin vedādhyāyinau vedādhyāyinaḥ
Accusativevedādhyāyinam vedādhyāyinau vedādhyāyinaḥ
Instrumentalvedādhyāyinā vedādhyāyibhyām vedādhyāyibhiḥ
Dativevedādhyāyine vedādhyāyibhyām vedādhyāyibhyaḥ
Ablativevedādhyāyinaḥ vedādhyāyibhyām vedādhyāyibhyaḥ
Genitivevedādhyāyinaḥ vedādhyāyinoḥ vedādhyāyinām
Locativevedādhyāyini vedādhyāyinoḥ vedādhyāyiṣu

Compound vedādhyāyi -

Adverb -vedādhyāyi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria