Declension table of ?vedādhyāyā

Deva

FeminineSingularDualPlural
Nominativevedādhyāyā vedādhyāye vedādhyāyāḥ
Vocativevedādhyāye vedādhyāye vedādhyāyāḥ
Accusativevedādhyāyām vedādhyāye vedādhyāyāḥ
Instrumentalvedādhyāyayā vedādhyāyābhyām vedādhyāyābhiḥ
Dativevedādhyāyāyai vedādhyāyābhyām vedādhyāyābhyaḥ
Ablativevedādhyāyāyāḥ vedādhyāyābhyām vedādhyāyābhyaḥ
Genitivevedādhyāyāyāḥ vedādhyāyayoḥ vedādhyāyānām
Locativevedādhyāyāyām vedādhyāyayoḥ vedādhyāyāsu

Adverb -vedādhyāyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria