Declension table of vedādhyāya

Deva

MasculineSingularDualPlural
Nominativevedādhyāyaḥ vedādhyāyau vedādhyāyāḥ
Vocativevedādhyāya vedādhyāyau vedādhyāyāḥ
Accusativevedādhyāyam vedādhyāyau vedādhyāyān
Instrumentalvedādhyāyena vedādhyāyābhyām vedādhyāyaiḥ vedādhyāyebhiḥ
Dativevedādhyāyāya vedādhyāyābhyām vedādhyāyebhyaḥ
Ablativevedādhyāyāt vedādhyāyābhyām vedādhyāyebhyaḥ
Genitivevedādhyāyasya vedādhyāyayoḥ vedādhyāyānām
Locativevedādhyāye vedādhyāyayoḥ vedādhyāyeṣu

Compound vedādhyāya -

Adverb -vedādhyāyam -vedādhyāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria