Declension table of ?vedādhipa

Deva

MasculineSingularDualPlural
Nominativevedādhipaḥ vedādhipau vedādhipāḥ
Vocativevedādhipa vedādhipau vedādhipāḥ
Accusativevedādhipam vedādhipau vedādhipān
Instrumentalvedādhipena vedādhipābhyām vedādhipaiḥ vedādhipebhiḥ
Dativevedādhipāya vedādhipābhyām vedādhipebhyaḥ
Ablativevedādhipāt vedādhipābhyām vedādhipebhyaḥ
Genitivevedādhipasya vedādhipayoḥ vedādhipānām
Locativevedādhipe vedādhipayoḥ vedādhipeṣu

Compound vedādhipa -

Adverb -vedādhipam -vedādhipāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria