Declension table of ?vedācārya

Deva

MasculineSingularDualPlural
Nominativevedācāryaḥ vedācāryau vedācāryāḥ
Vocativevedācārya vedācāryau vedācāryāḥ
Accusativevedācāryam vedācāryau vedācāryān
Instrumentalvedācāryeṇa vedācāryābhyām vedācāryaiḥ vedācāryebhiḥ
Dativevedācāryāya vedācāryābhyām vedācāryebhyaḥ
Ablativevedācāryāt vedācāryābhyām vedācāryebhyaḥ
Genitivevedācāryasya vedācāryayoḥ vedācāryāṇām
Locativevedācārye vedācāryayoḥ vedācāryeṣu

Compound vedācārya -

Adverb -vedācāryam -vedācāryāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria