Declension table of ?vedābhyāsa

Deva

MasculineSingularDualPlural
Nominativevedābhyāsaḥ vedābhyāsau vedābhyāsāḥ
Vocativevedābhyāsa vedābhyāsau vedābhyāsāḥ
Accusativevedābhyāsam vedābhyāsau vedābhyāsān
Instrumentalvedābhyāsena vedābhyāsābhyām vedābhyāsaiḥ vedābhyāsebhiḥ
Dativevedābhyāsāya vedābhyāsābhyām vedābhyāsebhyaḥ
Ablativevedābhyāsāt vedābhyāsābhyām vedābhyāsebhyaḥ
Genitivevedābhyāsasya vedābhyāsayoḥ vedābhyāsānām
Locativevedābhyāse vedābhyāsayoḥ vedābhyāseṣu

Compound vedābhyāsa -

Adverb -vedābhyāsam -vedābhyāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria