Declension table of ?vedāṃśa

Deva

MasculineSingularDualPlural
Nominativevedāṃśaḥ vedāṃśau vedāṃśāḥ
Vocativevedāṃśa vedāṃśau vedāṃśāḥ
Accusativevedāṃśam vedāṃśau vedāṃśān
Instrumentalvedāṃśena vedāṃśābhyām vedāṃśaiḥ vedāṃśebhiḥ
Dativevedāṃśāya vedāṃśābhyām vedāṃśebhyaḥ
Ablativevedāṃśāt vedāṃśābhyām vedāṃśebhyaḥ
Genitivevedāṃśasya vedāṃśayoḥ vedāṃśānām
Locativevedāṃśe vedāṃśayoḥ vedāṃśeṣu

Compound vedāṃśa -

Adverb -vedāṃśam -vedāṃśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria