Declension table of ?vedā

Deva

FeminineSingularDualPlural
Nominativevedā vede vedāḥ
Vocativevede vede vedāḥ
Accusativevedām vede vedāḥ
Instrumentalvedayā vedābhyām vedābhiḥ
Dativevedāyai vedābhyām vedābhyaḥ
Ablativevedāyāḥ vedābhyām vedābhyaḥ
Genitivevedāyāḥ vedayoḥ vedānām
Locativevedāyām vedayoḥ vedāsu

Adverb -vedam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria