Declension table of ?vecārāma

Deva

MasculineSingularDualPlural
Nominativevecārāmaḥ vecārāmau vecārāmāḥ
Vocativevecārāma vecārāmau vecārāmāḥ
Accusativevecārāmam vecārāmau vecārāmān
Instrumentalvecārāmeṇa vecārāmābhyām vecārāmaiḥ vecārāmebhiḥ
Dativevecārāmāya vecārāmābhyām vecārāmebhyaḥ
Ablativevecārāmāt vecārāmābhyām vecārāmebhyaḥ
Genitivevecārāmasya vecārāmayoḥ vecārāmāṇām
Locativevecārāme vecārāmayoḥ vecārāmeṣu

Compound vecārāma -

Adverb -vecārāmam -vecārāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria