Declension table of ?veṭī

Deva

FeminineSingularDualPlural
Nominativeveṭī veṭyau veṭyaḥ
Vocativeveṭi veṭyau veṭyaḥ
Accusativeveṭīm veṭyau veṭīḥ
Instrumentalveṭyā veṭībhyām veṭībhiḥ
Dativeveṭyai veṭībhyām veṭībhyaḥ
Ablativeveṭyāḥ veṭībhyām veṭībhyaḥ
Genitiveveṭyāḥ veṭyoḥ veṭīnām
Locativeveṭyām veṭyoḥ veṭīṣu

Compound veṭi - veṭī -

Adverb -veṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria