Declension table of ?veṭāvat

Deva

MasculineSingularDualPlural
Nominativeveṭāvān veṭāvantau veṭāvantaḥ
Vocativeveṭāvan veṭāvantau veṭāvantaḥ
Accusativeveṭāvantam veṭāvantau veṭāvataḥ
Instrumentalveṭāvatā veṭāvadbhyām veṭāvadbhiḥ
Dativeveṭāvate veṭāvadbhyām veṭāvadbhyaḥ
Ablativeveṭāvataḥ veṭāvadbhyām veṭāvadbhyaḥ
Genitiveveṭāvataḥ veṭāvatoḥ veṭāvatām
Locativeveṭāvati veṭāvatoḥ veṭāvatsu

Compound veṭāvat -

Adverb -veṭāvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria