Declension table of ?veṭa

Deva

MasculineSingularDualPlural
Nominativeveṭaḥ veṭau veṭāḥ
Vocativeveṭa veṭau veṭāḥ
Accusativeveṭam veṭau veṭān
Instrumentalveṭena veṭābhyām veṭaiḥ veṭebhiḥ
Dativeveṭāya veṭābhyām veṭebhyaḥ
Ablativeveṭāt veṭābhyām veṭebhyaḥ
Genitiveveṭasya veṭayoḥ veṭānām
Locativeveṭe veṭayoḥ veṭeṣu

Compound veṭa -

Adverb -veṭam -veṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria