Declension table of ?veṣpa

Deva

MasculineSingularDualPlural
Nominativeveṣpaḥ veṣpau veṣpāḥ
Vocativeveṣpa veṣpau veṣpāḥ
Accusativeveṣpam veṣpau veṣpān
Instrumentalveṣpeṇa veṣpābhyām veṣpaiḥ veṣpebhiḥ
Dativeveṣpāya veṣpābhyām veṣpebhyaḥ
Ablativeveṣpāt veṣpābhyām veṣpebhyaḥ
Genitiveveṣpasya veṣpayoḥ veṣpāṇām
Locativeveṣpe veṣpayoḥ veṣpeṣu

Compound veṣpa -

Adverb -veṣpam -veṣpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria