Declension table of ?veṣaśrī

Deva

NeuterSingularDualPlural
Nominativeveṣaśri veṣaśriṇī veṣaśrīṇi
Vocativeveṣaśri veṣaśriṇī veṣaśrīṇi
Accusativeveṣaśri veṣaśriṇī veṣaśrīṇi
Instrumentalveṣaśriṇā veṣaśribhyām veṣaśribhiḥ
Dativeveṣaśriṇe veṣaśribhyām veṣaśribhyaḥ
Ablativeveṣaśriṇaḥ veṣaśribhyām veṣaśribhyaḥ
Genitiveveṣaśriṇaḥ veṣaśriṇoḥ veṣaśrīṇām
Locativeveṣaśriṇi veṣaśriṇoḥ veṣaśriṣu

Compound veṣaśri -

Adverb -veṣaśri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria