Declension table of ?veṣavat

Deva

NeuterSingularDualPlural
Nominativeveṣavat veṣavantī veṣavatī veṣavanti
Vocativeveṣavat veṣavantī veṣavatī veṣavanti
Accusativeveṣavat veṣavantī veṣavatī veṣavanti
Instrumentalveṣavatā veṣavadbhyām veṣavadbhiḥ
Dativeveṣavate veṣavadbhyām veṣavadbhyaḥ
Ablativeveṣavataḥ veṣavadbhyām veṣavadbhyaḥ
Genitiveveṣavataḥ veṣavatoḥ veṣavatām
Locativeveṣavati veṣavatoḥ veṣavatsu

Adverb -veṣavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria