Declension table of ?veṣavat

Deva

MasculineSingularDualPlural
Nominativeveṣavān veṣavantau veṣavantaḥ
Vocativeveṣavan veṣavantau veṣavantaḥ
Accusativeveṣavantam veṣavantau veṣavataḥ
Instrumentalveṣavatā veṣavadbhyām veṣavadbhiḥ
Dativeveṣavate veṣavadbhyām veṣavadbhyaḥ
Ablativeveṣavataḥ veṣavadbhyām veṣavadbhyaḥ
Genitiveveṣavataḥ veṣavatoḥ veṣavatām
Locativeveṣavati veṣavatoḥ veṣavatsu

Compound veṣavat -

Adverb -veṣavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria