Declension table of ?veṣakāra

Deva

MasculineSingularDualPlural
Nominativeveṣakāraḥ veṣakārau veṣakārāḥ
Vocativeveṣakāra veṣakārau veṣakārāḥ
Accusativeveṣakāram veṣakārau veṣakārān
Instrumentalveṣakāreṇa veṣakārābhyām veṣakāraiḥ veṣakārebhiḥ
Dativeveṣakārāya veṣakārābhyām veṣakārebhyaḥ
Ablativeveṣakārāt veṣakārābhyām veṣakārebhyaḥ
Genitiveveṣakārasya veṣakārayoḥ veṣakārāṇām
Locativeveṣakāre veṣakārayoḥ veṣakāreṣu

Compound veṣakāra -

Adverb -veṣakāram -veṣakārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria