Declension table of ?veṣadharā

Deva

FeminineSingularDualPlural
Nominativeveṣadharā veṣadhare veṣadharāḥ
Vocativeveṣadhare veṣadhare veṣadharāḥ
Accusativeveṣadharām veṣadhare veṣadharāḥ
Instrumentalveṣadharayā veṣadharābhyām veṣadharābhiḥ
Dativeveṣadharāyai veṣadharābhyām veṣadharābhyaḥ
Ablativeveṣadharāyāḥ veṣadharābhyām veṣadharābhyaḥ
Genitiveveṣadharāyāḥ veṣadharayoḥ veṣadharāṇām
Locativeveṣadharāyām veṣadharayoḥ veṣadharāsu

Adverb -veṣadharam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria