Declension table of ?veṣadhara

Deva

NeuterSingularDualPlural
Nominativeveṣadharam veṣadhare veṣadharāṇi
Vocativeveṣadhara veṣadhare veṣadharāṇi
Accusativeveṣadharam veṣadhare veṣadharāṇi
Instrumentalveṣadhareṇa veṣadharābhyām veṣadharaiḥ
Dativeveṣadharāya veṣadharābhyām veṣadharebhyaḥ
Ablativeveṣadharāt veṣadharābhyām veṣadharebhyaḥ
Genitiveveṣadharasya veṣadharayoḥ veṣadharāṇām
Locativeveṣadhare veṣadharayoḥ veṣadhareṣu

Compound veṣadhara -

Adverb -veṣadharam -veṣadharāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria