Declension table of ?veṣadhārin

Deva

NeuterSingularDualPlural
Nominativeveṣadhāri veṣadhāriṇī veṣadhārīṇi
Vocativeveṣadhārin veṣadhāri veṣadhāriṇī veṣadhārīṇi
Accusativeveṣadhāri veṣadhāriṇī veṣadhārīṇi
Instrumentalveṣadhāriṇā veṣadhāribhyām veṣadhāribhiḥ
Dativeveṣadhāriṇe veṣadhāribhyām veṣadhāribhyaḥ
Ablativeveṣadhāriṇaḥ veṣadhāribhyām veṣadhāribhyaḥ
Genitiveveṣadhāriṇaḥ veṣadhāriṇoḥ veṣadhāriṇām
Locativeveṣadhāriṇi veṣadhāriṇoḥ veṣadhāriṣu

Compound veṣadhāri -

Adverb -veṣadhāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria