Declension table of ?veṣadhāriṇī

Deva

FeminineSingularDualPlural
Nominativeveṣadhāriṇī veṣadhāriṇyau veṣadhāriṇyaḥ
Vocativeveṣadhāriṇi veṣadhāriṇyau veṣadhāriṇyaḥ
Accusativeveṣadhāriṇīm veṣadhāriṇyau veṣadhāriṇīḥ
Instrumentalveṣadhāriṇyā veṣadhāriṇībhyām veṣadhāriṇībhiḥ
Dativeveṣadhāriṇyai veṣadhāriṇībhyām veṣadhāriṇībhyaḥ
Ablativeveṣadhāriṇyāḥ veṣadhāriṇībhyām veṣadhāriṇībhyaḥ
Genitiveveṣadhāriṇyāḥ veṣadhāriṇyoḥ veṣadhāriṇīnām
Locativeveṣadhāriṇyām veṣadhāriṇyoḥ veṣadhāriṇīṣu

Compound veṣadhāriṇi - veṣadhāriṇī -

Adverb -veṣadhāriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria