Declension table of ?veṣadāna

Deva

MasculineSingularDualPlural
Nominativeveṣadānaḥ veṣadānau veṣadānāḥ
Vocativeveṣadāna veṣadānau veṣadānāḥ
Accusativeveṣadānam veṣadānau veṣadānān
Instrumentalveṣadānena veṣadānābhyām veṣadānaiḥ veṣadānebhiḥ
Dativeveṣadānāya veṣadānābhyām veṣadānebhyaḥ
Ablativeveṣadānāt veṣadānābhyām veṣadānebhyaḥ
Genitiveveṣadānasya veṣadānayoḥ veṣadānānām
Locativeveṣadāne veṣadānayoḥ veṣadāneṣu

Compound veṣadāna -

Adverb -veṣadānam -veṣadānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria