Declension table of ?veṣādhikā

Deva

FeminineSingularDualPlural
Nominativeveṣādhikā veṣādhike veṣādhikāḥ
Vocativeveṣādhike veṣādhike veṣādhikāḥ
Accusativeveṣādhikām veṣādhike veṣādhikāḥ
Instrumentalveṣādhikayā veṣādhikābhyām veṣādhikābhiḥ
Dativeveṣādhikāyai veṣādhikābhyām veṣādhikābhyaḥ
Ablativeveṣādhikāyāḥ veṣādhikābhyām veṣādhikābhyaḥ
Genitiveveṣādhikāyāḥ veṣādhikayoḥ veṣādhikānām
Locativeveṣādhikāyām veṣādhikayoḥ veṣādhikāsu

Adverb -veṣādhikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria