Declension table of ?veṣādhika

Deva

NeuterSingularDualPlural
Nominativeveṣādhikam veṣādhike veṣādhikāni
Vocativeveṣādhika veṣādhike veṣādhikāni
Accusativeveṣādhikam veṣādhike veṣādhikāni
Instrumentalveṣādhikena veṣādhikābhyām veṣādhikaiḥ
Dativeveṣādhikāya veṣādhikābhyām veṣādhikebhyaḥ
Ablativeveṣādhikāt veṣādhikābhyām veṣādhikebhyaḥ
Genitiveveṣādhikasya veṣādhikayoḥ veṣādhikānām
Locativeveṣādhike veṣādhikayoḥ veṣādhikeṣu

Compound veṣādhika -

Adverb -veṣādhikam -veṣādhikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria