Declension table of ?veṣādhika

Deva

MasculineSingularDualPlural
Nominativeveṣādhikaḥ veṣādhikau veṣādhikāḥ
Vocativeveṣādhika veṣādhikau veṣādhikāḥ
Accusativeveṣādhikam veṣādhikau veṣādhikān
Instrumentalveṣādhikena veṣādhikābhyām veṣādhikaiḥ veṣādhikebhiḥ
Dativeveṣādhikāya veṣādhikābhyām veṣādhikebhyaḥ
Ablativeveṣādhikāt veṣādhikābhyām veṣādhikebhyaḥ
Genitiveveṣādhikasya veṣādhikayoḥ veṣādhikānām
Locativeveṣādhike veṣādhikayoḥ veṣādhikeṣu

Compound veṣādhika -

Adverb -veṣādhikam -veṣādhikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria