Declension table of ?veṣṭya

Deva

NeuterSingularDualPlural
Nominativeveṣṭyam veṣṭye veṣṭyāni
Vocativeveṣṭya veṣṭye veṣṭyāni
Accusativeveṣṭyam veṣṭye veṣṭyāni
Instrumentalveṣṭyena veṣṭyābhyām veṣṭyaiḥ
Dativeveṣṭyāya veṣṭyābhyām veṣṭyebhyaḥ
Ablativeveṣṭyāt veṣṭyābhyām veṣṭyebhyaḥ
Genitiveveṣṭyasya veṣṭyayoḥ veṣṭyānām
Locativeveṣṭye veṣṭyayoḥ veṣṭyeṣu

Compound veṣṭya -

Adverb -veṣṭyam -veṣṭyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria