Declension table of ?veṣṭukā

Deva

FeminineSingularDualPlural
Nominativeveṣṭukā veṣṭuke veṣṭukāḥ
Vocativeveṣṭuke veṣṭuke veṣṭukāḥ
Accusativeveṣṭukām veṣṭuke veṣṭukāḥ
Instrumentalveṣṭukayā veṣṭukābhyām veṣṭukābhiḥ
Dativeveṣṭukāyai veṣṭukābhyām veṣṭukābhyaḥ
Ablativeveṣṭukāyāḥ veṣṭukābhyām veṣṭukābhyaḥ
Genitiveveṣṭukāyāḥ veṣṭukayoḥ veṣṭukānām
Locativeveṣṭukāyām veṣṭukayoḥ veṣṭukāsu

Adverb -veṣṭukam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria