Declension table of ?veṣṭuka

Deva

NeuterSingularDualPlural
Nominativeveṣṭukam veṣṭuke veṣṭukāni
Vocativeveṣṭuka veṣṭuke veṣṭukāni
Accusativeveṣṭukam veṣṭuke veṣṭukāni
Instrumentalveṣṭukena veṣṭukābhyām veṣṭukaiḥ
Dativeveṣṭukāya veṣṭukābhyām veṣṭukebhyaḥ
Ablativeveṣṭukāt veṣṭukābhyām veṣṭukebhyaḥ
Genitiveveṣṭukasya veṣṭukayoḥ veṣṭukānām
Locativeveṣṭuke veṣṭukayoḥ veṣṭukeṣu

Compound veṣṭuka -

Adverb -veṣṭukam -veṣṭukāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria