Declension table of ?veṣṭitin

Deva

MasculineSingularDualPlural
Nominativeveṣṭitī veṣṭitinau veṣṭitinaḥ
Vocativeveṣṭitin veṣṭitinau veṣṭitinaḥ
Accusativeveṣṭitinam veṣṭitinau veṣṭitinaḥ
Instrumentalveṣṭitinā veṣṭitibhyām veṣṭitibhiḥ
Dativeveṣṭitine veṣṭitibhyām veṣṭitibhyaḥ
Ablativeveṣṭitinaḥ veṣṭitibhyām veṣṭitibhyaḥ
Genitiveveṣṭitinaḥ veṣṭitinoḥ veṣṭitinām
Locativeveṣṭitini veṣṭitinoḥ veṣṭitiṣu

Compound veṣṭiti -

Adverb -veṣṭiti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria