Declension table of ?veṣṭitavya

Deva

NeuterSingularDualPlural
Nominativeveṣṭitavyam veṣṭitavye veṣṭitavyāni
Vocativeveṣṭitavya veṣṭitavye veṣṭitavyāni
Accusativeveṣṭitavyam veṣṭitavye veṣṭitavyāni
Instrumentalveṣṭitavyena veṣṭitavyābhyām veṣṭitavyaiḥ
Dativeveṣṭitavyāya veṣṭitavyābhyām veṣṭitavyebhyaḥ
Ablativeveṣṭitavyāt veṣṭitavyābhyām veṣṭitavyebhyaḥ
Genitiveveṣṭitavyasya veṣṭitavyayoḥ veṣṭitavyānām
Locativeveṣṭitavye veṣṭitavyayoḥ veṣṭitavyeṣu

Compound veṣṭitavya -

Adverb -veṣṭitavyam -veṣṭitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria