Declension table of ?veṣṭitavya

Deva

MasculineSingularDualPlural
Nominativeveṣṭitavyaḥ veṣṭitavyau veṣṭitavyāḥ
Vocativeveṣṭitavya veṣṭitavyau veṣṭitavyāḥ
Accusativeveṣṭitavyam veṣṭitavyau veṣṭitavyān
Instrumentalveṣṭitavyena veṣṭitavyābhyām veṣṭitavyaiḥ veṣṭitavyebhiḥ
Dativeveṣṭitavyāya veṣṭitavyābhyām veṣṭitavyebhyaḥ
Ablativeveṣṭitavyāt veṣṭitavyābhyām veṣṭitavyebhyaḥ
Genitiveveṣṭitavyasya veṣṭitavyayoḥ veṣṭitavyānām
Locativeveṣṭitavye veṣṭitavyayoḥ veṣṭitavyeṣu

Compound veṣṭitavya -

Adverb -veṣṭitavyam -veṣṭitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria