Declension table of veṣṭita

Deva

NeuterSingularDualPlural
Nominativeveṣṭitam veṣṭite veṣṭitāni
Vocativeveṣṭita veṣṭite veṣṭitāni
Accusativeveṣṭitam veṣṭite veṣṭitāni
Instrumentalveṣṭitena veṣṭitābhyām veṣṭitaiḥ
Dativeveṣṭitāya veṣṭitābhyām veṣṭitebhyaḥ
Ablativeveṣṭitāt veṣṭitābhyām veṣṭitebhyaḥ
Genitiveveṣṭitasya veṣṭitayoḥ veṣṭitānām
Locativeveṣṭite veṣṭitayoḥ veṣṭiteṣu

Compound veṣṭita -

Adverb -veṣṭitam -veṣṭitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria