Declension table of veṣṭita

Deva

MasculineSingularDualPlural
Nominativeveṣṭitaḥ veṣṭitau veṣṭitāḥ
Vocativeveṣṭita veṣṭitau veṣṭitāḥ
Accusativeveṣṭitam veṣṭitau veṣṭitān
Instrumentalveṣṭitena veṣṭitābhyām veṣṭitaiḥ veṣṭitebhiḥ
Dativeveṣṭitāya veṣṭitābhyām veṣṭitebhyaḥ
Ablativeveṣṭitāt veṣṭitābhyām veṣṭitebhyaḥ
Genitiveveṣṭitasya veṣṭitayoḥ veṣṭitānām
Locativeveṣṭite veṣṭitayoḥ veṣṭiteṣu

Compound veṣṭita -

Adverb -veṣṭitam -veṣṭitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria