Declension table of ?veṣṭayitavyā

Deva

FeminineSingularDualPlural
Nominativeveṣṭayitavyā veṣṭayitavye veṣṭayitavyāḥ
Vocativeveṣṭayitavye veṣṭayitavye veṣṭayitavyāḥ
Accusativeveṣṭayitavyām veṣṭayitavye veṣṭayitavyāḥ
Instrumentalveṣṭayitavyayā veṣṭayitavyābhyām veṣṭayitavyābhiḥ
Dativeveṣṭayitavyāyai veṣṭayitavyābhyām veṣṭayitavyābhyaḥ
Ablativeveṣṭayitavyāyāḥ veṣṭayitavyābhyām veṣṭayitavyābhyaḥ
Genitiveveṣṭayitavyāyāḥ veṣṭayitavyayoḥ veṣṭayitavyānām
Locativeveṣṭayitavyāyām veṣṭayitavyayoḥ veṣṭayitavyāsu

Adverb -veṣṭayitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria