Declension table of ?veṣṭavaṃśa

Deva

MasculineSingularDualPlural
Nominativeveṣṭavaṃśaḥ veṣṭavaṃśau veṣṭavaṃśāḥ
Vocativeveṣṭavaṃśa veṣṭavaṃśau veṣṭavaṃśāḥ
Accusativeveṣṭavaṃśam veṣṭavaṃśau veṣṭavaṃśān
Instrumentalveṣṭavaṃśena veṣṭavaṃśābhyām veṣṭavaṃśaiḥ veṣṭavaṃśebhiḥ
Dativeveṣṭavaṃśāya veṣṭavaṃśābhyām veṣṭavaṃśebhyaḥ
Ablativeveṣṭavaṃśāt veṣṭavaṃśābhyām veṣṭavaṃśebhyaḥ
Genitiveveṣṭavaṃśasya veṣṭavaṃśayoḥ veṣṭavaṃśānām
Locativeveṣṭavaṃśe veṣṭavaṃśayoḥ veṣṭavaṃśeṣu

Compound veṣṭavaṃśa -

Adverb -veṣṭavaṃśam -veṣṭavaṃśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria