Declension table of ?veṣṭasāra

Deva

MasculineSingularDualPlural
Nominativeveṣṭasāraḥ veṣṭasārau veṣṭasārāḥ
Vocativeveṣṭasāra veṣṭasārau veṣṭasārāḥ
Accusativeveṣṭasāram veṣṭasārau veṣṭasārān
Instrumentalveṣṭasāreṇa veṣṭasārābhyām veṣṭasāraiḥ veṣṭasārebhiḥ
Dativeveṣṭasārāya veṣṭasārābhyām veṣṭasārebhyaḥ
Ablativeveṣṭasārāt veṣṭasārābhyām veṣṭasārebhyaḥ
Genitiveveṣṭasārasya veṣṭasārayoḥ veṣṭasārāṇām
Locativeveṣṭasāre veṣṭasārayoḥ veṣṭasāreṣu

Compound veṣṭasāra -

Adverb -veṣṭasāram -veṣṭasārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria