Declension table of ?veṣṭapāla

Deva

MasculineSingularDualPlural
Nominativeveṣṭapālaḥ veṣṭapālau veṣṭapālāḥ
Vocativeveṣṭapāla veṣṭapālau veṣṭapālāḥ
Accusativeveṣṭapālam veṣṭapālau veṣṭapālān
Instrumentalveṣṭapālena veṣṭapālābhyām veṣṭapālaiḥ veṣṭapālebhiḥ
Dativeveṣṭapālāya veṣṭapālābhyām veṣṭapālebhyaḥ
Ablativeveṣṭapālāt veṣṭapālābhyām veṣṭapālebhyaḥ
Genitiveveṣṭapālasya veṣṭapālayoḥ veṣṭapālānām
Locativeveṣṭapāle veṣṭapālayoḥ veṣṭapāleṣu

Compound veṣṭapāla -

Adverb -veṣṭapālam -veṣṭapālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria