Declension table of ?veṣṭanīyā

Deva

FeminineSingularDualPlural
Nominativeveṣṭanīyā veṣṭanīye veṣṭanīyāḥ
Vocativeveṣṭanīye veṣṭanīye veṣṭanīyāḥ
Accusativeveṣṭanīyām veṣṭanīye veṣṭanīyāḥ
Instrumentalveṣṭanīyayā veṣṭanīyābhyām veṣṭanīyābhiḥ
Dativeveṣṭanīyāyai veṣṭanīyābhyām veṣṭanīyābhyaḥ
Ablativeveṣṭanīyāyāḥ veṣṭanīyābhyām veṣṭanīyābhyaḥ
Genitiveveṣṭanīyāyāḥ veṣṭanīyayoḥ veṣṭanīyānām
Locativeveṣṭanīyāyām veṣṭanīyayoḥ veṣṭanīyāsu

Adverb -veṣṭanīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria