Declension table of ?veṣṭanīya

Deva

NeuterSingularDualPlural
Nominativeveṣṭanīyam veṣṭanīye veṣṭanīyāni
Vocativeveṣṭanīya veṣṭanīye veṣṭanīyāni
Accusativeveṣṭanīyam veṣṭanīye veṣṭanīyāni
Instrumentalveṣṭanīyena veṣṭanīyābhyām veṣṭanīyaiḥ
Dativeveṣṭanīyāya veṣṭanīyābhyām veṣṭanīyebhyaḥ
Ablativeveṣṭanīyāt veṣṭanīyābhyām veṣṭanīyebhyaḥ
Genitiveveṣṭanīyasya veṣṭanīyayoḥ veṣṭanīyānām
Locativeveṣṭanīye veṣṭanīyayoḥ veṣṭanīyeṣu

Compound veṣṭanīya -

Adverb -veṣṭanīyam -veṣṭanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria