Declension table of veṣṭana

Deva

NeuterSingularDualPlural
Nominativeveṣṭanam veṣṭane veṣṭanāni
Vocativeveṣṭana veṣṭane veṣṭanāni
Accusativeveṣṭanam veṣṭane veṣṭanāni
Instrumentalveṣṭanena veṣṭanābhyām veṣṭanaiḥ
Dativeveṣṭanāya veṣṭanābhyām veṣṭanebhyaḥ
Ablativeveṣṭanāt veṣṭanābhyām veṣṭanebhyaḥ
Genitiveveṣṭanasya veṣṭanayoḥ veṣṭanānām
Locativeveṣṭane veṣṭanayoḥ veṣṭaneṣu

Compound veṣṭana -

Adverb -veṣṭanam -veṣṭanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria