Declension table of veṣṭa

Deva

MasculineSingularDualPlural
Nominativeveṣṭaḥ veṣṭau veṣṭāḥ
Vocativeveṣṭa veṣṭau veṣṭāḥ
Accusativeveṣṭam veṣṭau veṣṭān
Instrumentalveṣṭena veṣṭābhyām veṣṭaiḥ veṣṭebhiḥ
Dativeveṣṭāya veṣṭābhyām veṣṭebhyaḥ
Ablativeveṣṭāt veṣṭābhyām veṣṭebhyaḥ
Genitiveveṣṭasya veṣṭayoḥ veṣṭānām
Locativeveṣṭe veṣṭayoḥ veṣṭeṣu

Compound veṣṭa -

Adverb -veṣṭam -veṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria